ग्राम्यजीवनम् village life
ग्राम्यजीवनं सुव्यवस्थितं भवति ग्रामे प्रायेण सर्व स्वस्थाः भवन्ति । वनेषु नगरेषु च तथा जीवनं न भवति वस्तुतः ग्रामाः वननगरयोः मध्ये सन्ति । ग्रामीणाः प्रायेण कृषीवलाः भवन्ति ते च प्रातःकालात् सायं यावत् क्षेत्रेषु कर्म कुर्वन्ति क्षेत्राणि परितः वारिणा-पूर्णाः कुल्याः भवन्ति कृषकाः क्षेत्राणि हलेन कर्षन्ति । कुल्याजलेन तानि सिञ्चन्ति, तत्र बीजानि वपन्ति च
ग्रामान परितः शस्यश्यामला धरित्री राजते। परिश्रमशीला: ग्रामीणा धान्यादिकम् उत्पादयन्ति । वैज्ञानिकोपकरणानां साहाय्येन इदानीं कृषिव्यवसायः लाभप्रदः सञ्जातः
ग्रामपथिकानां गोपालानां च सङ्गीतेन हृदयः प्रसन्नः भवति। वृक्षाः निःस्वार्थमेव फलं छायां च प्रयच्छन्ति। ग्रामे शुक-हंस-मयूर-कोकिलादयः पक्षिणः कूजन्ति । हरिण-गो-महिष- मेषादयः पशवः च चरन्ति ग्रामेषु मनोरञ्जनम् अल्पव्ययसाध्य भवति धूलिधूसरिताः बालकाः क्रीडा कुर्वन्ति! जीवनरक्षार्थम् अत्यन्तोपयोगीनि वायुजलादीनि ग्रामेषु प्रचुराणि यथालभ्यन्ते तथा न नगरेषु।
“ग्राम्यजीवन सदाचारसम्पन्न धार्मिक च भवति ग्रामवासिनां मनासि निर्मलानि भवन्ति । तत्रत्यं वातावरणं स्वच्छं भवति । प्राचीनकाले ग्रामेषु तथाविधशिक्षालयचिकित्सालयादीना सौविध्यं नासीत् यथा अद्यास्ति। तथापि अधुना ग्रामेषु सफलानि साधनानि यदि उपलब्धानि भवेयु तर्हि ग्राम्य-जीवनम् इतोऽपि सुकर सुखकर च भविष्यति। तदर्थ ग्राम निवासिभिः सम्भूय प्रयत्नः विधेयः।
शब्दार्थाः
कृषीवला: = किसान क्षेत्रेषु = खेतों में वारिणा = जल से कुल्या = नालियों कर्षन्ति = जोतते हैं। वपन्ति = बोते हैं। परितः चारों ओर प्रयच्छन्ति = देते हैं। सौविध्यम् = सुविधा। शस्यश्यामला = फसलों से हरित कूजन्ति = कूजते हैं। सम्भूय एक होकर सुकरम् = सरल।
अभ्यासप्रश्नाः
निम्नांकित प्रश्नों के उत्तर संस्कृत में लिखिए-
(क) ग्राम्यजीवनं कथं भवति ?
उत्तर- ग्राम्यजीव सुव्यवस्थित भवति
(ख) ग्रामे प्रायेण जनाः कीदृशाः भवन्ति ?
उत्तर- ग्राम प्रायेण जनाए स्वस्थाः भवन्ति गाँव में प्रार्थ लोग स्वस्थ होते है ”
(ग) क्षेत्रेषु जनाः कदा कार्यं कुर्वन्ति ?
उत्तर-
(घ) कुल्यया परिवेष्टितानि कानि सन्ति ?
उत्तर-
(ङ) इदानीं कृषिव्यवसायः कीदृशः अस्ति?
उत्तर-
(च) हृदयः केन प्रसन्नः भवति ?
उत्तर-
(छ) धूलिधूसरिताः विविधाः क्रीडाः के कुर्वन्ति ?
उत्तर-
(ज) ग्राम्यजीवनं सुखकरं कथं भवेत् ?
उत्तर-